Thursday 31 May 2012

Shree Vishnu Shahastranaam





Lord Vishnu : One among the three Gods : Brahma Vishnu Mahesh : are Creator , Protector & Destroyer    
when seen in prospects of Gods but if  you go deep in the matter of Soul , Supersoul, Creation, Superpower, Annihilation and reason for all in this universe, it is Lord Vishnu who is the ultimate source of all powers and so He is the only reason for the existance of this universe ... and He holds everything by a small fraction of His powers where He is possessng himself in all living beings and creating the base of this universe in His Prushottama form .  



Though He is far beyond our reach yet let us first speak something in praise of Him




Lyrics -

Jai jai Surnaayak Jan sukhdaayak Pranatpaal Bhagwanta
Go dwij hitkaari jai asurari sindhusuta priyakanta

Paalan surdharani adbhud karani maram na janai koi
Jo sahaj kripala deendayala karahun anugrah soyi

Jai jai Avinashi sab ghat vaasi vyapak parmananda
Avigat gotitam charitpunitam mayarahit mukunda

Jehi laagi viragi ati anuragi bigatmoh muni vrinda
Nisibasar  dhyavahi gungan gaanvahi jayati satchidananda

Jehi shrishti upayi tribidh banayi sang sahaya na duja
So karahun aghari chinta humari janahi bhagati na puja

Jo bhavabhayabhanjan muni man ranjan ganjan bipati barutha
Man bach kram bani chhadi sayani saransakal sur jutha

Shaarad shruti shesha rishaya ashesha ja kah kou nahi jaana
Jehi deen piyare veda pukare dravahu so shree bhagwaana

Bhavabaridhimandar sab vidhi sundar gunamandir sukhpunja
Muni siddha sakal sur param bhayatur namat naath pad kanja .



Ath Shree Vishnu Shahastranaam Stotram



Yasya smaranmatrena janma sansaar bandhanaat
Vimuchyate namastasmai vishnave prabhavishnave
Namah samasta bhutanaam aadi bhutaya bhubhrite
Anek roop roopaya vishnave prabhavishnave

Shrutva dharmansheshena paavanani cha sarvashah 
Yudhishthir shantanavam punarevabhyabhashatah||1|| 
Kimekam devatam loke kim vapyekam parayanam 
Stuvantah ka kamarchantah  prapnuryumanvashubham||2|| 
Ko dharmah sarva dharmanam bhavato parmo matah 
kim japanmuchhyate janturjanma sansaarbandhanaat||3||

Bhishma Uvaach -

Jagatprabhum devamanantam purushottamam 
stuvan naam shahastrena purusho satatosthita ||4||

tameva charchayanityam bhaktya purushhotamam 
dhyayanstuvannamasyanscha yajamanastameva cha ||5||anadinidhanam vishnu sarva lok maheshwaram
lokadhyaksham stuvanityam sarvadukhatigobhaveta||6||

brahmagyam sarvadhramagyam lokanaamkirtivardhanam
loknatham mahadbhutam sarvabhut bhavodbhavam||7||

esh me sarvadharmanaam dharmoadhikato matah
yadbhaktya pundareekasham stavairchainnarah sada||8||

paramam yo mahatezah paramam yo mahatapah
Parmam yo mahadbramha paramam yah parayanam ||9||

Pavitranaam pavitram yo magalanaam cha mangalam
Daivatam devatanaam cha bhutanaam avyayo pita ||10||

Yatah sarvani bhutani bhavanti aadiyugagame 
yasmincha pralayam yanti punarev yugachhaye ||11||

Tasya lokpradhanasya jagannathasya bhupate 
Vishnornaam shahastram me shrinupaap bhayapaham ||12||

yaani naamani gaudhani vikhyatani mahatmanah 
rishibhih parigitani tani vakshyami bhutaye ||13||





Om Visham Vishnu Vashatkaro Bhutbhavyabhavatprabhuh
Bhutkrit Bhutbhrit Bhavo Bhutatma Bhutabhavanah||14||

Putanaam Parmatmacha Muktanaam Parmagatih
Avyayo purushah shakshi kshetragyo akshar ev cha ||15||

Yogo Yog vidanneta pradhanpurusheshwarah
Narshinghvapuh sreemaan keshavah Purushhottamam||16||

Sarvah sharvah shivah stharurabhutadirnidhiavyayah
Sambhavo bhavano bharta prabhavah prabhurishwarah||17||

Swayambhu Sambhuraditya Pushkaraksho Mahaswanah 
Anadinidhano dhata vidhata dhaturutaamah||18||

Aprameyo hrishikeshah Padmanabhahoamaraprabhuh
Vishwakarma manustwashta sthavishtah sthaviro dhurva||19||

Agrahyah Shashwatah Krishno Lohitakshaya  Pratardanah 
Prabhutstrikakubdham pavitram mangalam param ||20||

Ishanah Prandah prano Jyesthah shreshathah Prajapatih
Hiranyagarbho Bhugarbho Maadhavo Madhusudanah ||21||

Ishwari Vikramo Dhanvi Medhavi Vikramah Kramah 
Anuttamo Duradharsh kritagyah kritiraatmavaan ||22||

Sureshah Sharanam Sharma Vishwaretah Prajabhavah
Ahah Samvastaro Vyalah Pratyayh Sarvadarshanah ||23||

Ajah Sarveshwarah Sidhhah Siddhih Sarvadirachutah 
Vrishakpirmeyatama Sarvayogvinishritah ||24||

Vasurvasurmanaah Satyah Sammatma sammitah samah 
Amoghah Pundareekaksho vishkarma Vishakritih ||25|||

Rudro Bahushira  Babhrurvishwayonih Suchishrawah
Amritah shashwatasthanurwararoho mahatapaah||26||

Sarvagah sarvavidbhanurvishwakseno Janardanah
Vedovedvidavyango vedango vedvittkavih||27||

Lokadhyakshah suradhyakshah dharmadhyakshah kritakritah
Chaturatma chaturvyuhah chaturdramshtrashchaturbhujah ||28||

Bhrajishnurbhojanam bhokta sahishnurjagadadijah 
Anagho vijayo jeta vishwayonih punarvasuh||29||

Upendro vamanah Pranshurmoghah shuchirurjitah 
Atindrah sangrahah sargo dhritatma niyamo yamah ||30||

Vedyo vaidyyah sada yogi veeraha Madhavo Madhuh
Atindriyo Mahamayo Mahotsaho Mahabalah ||31||

Mahabuddhirmahaviryo Mahashaktirmahadyutih
Anirdeshyavapuh shreemaanmeyatma mahadidhrikah||32|| 

maheshwaso mahibharta   shreeniwaso satamgatih
Aniruddho suranando Govindo Govidampatih||33||

Marichirdamano hansah suparno bhujagottamah
Hiranyanabhah sutapa padmnanabhah prajapatih ||34||

Amrityu sarvadrik singhah sandhata sandhimaansthira
Ajo durmarshanah shashta vishrutatma Surariha ||35||

Gurur Guruttamo Dhaam Satyah Satyaprakramah
Nimisho animishah shragwi vachaspatirudaradhih||36||

Agranirgramanih shreemaanyayo neta samiranah
Shahastra murdha vishwatma shahastraaksha shahastrapaat||37||

Aavartano nivritatma samvritah sampramardanah
ahah samvartako Vahniranilo dharnidharah ||38||

Suprasadah prassannatma vishwadhrigivishwabhugvibhuh 
Satkarta Satkritah Sadhurjahnurnarayano narah ||39||

Asankhyeyo aprameyatma vishishtah shishtakrichchhuchih 
Siddharthah siddhasankalpah siddhidah siddhisaadhanah ||40||

Vrishahi Vrishabho Vishnurvishparva vishodarah 
Varadhano Vardhamanascha viviktah Shrutisagarah ||41||

Subhujo Durdharo Vagmi Mahendro Vasudo Vasuh 
Naikarupo Brihadrupah shipivishtah prakashanah ||42||

Ojastejodyutidharah prakashatma pratapanah 
Riddhah spashtakhsaro Mantrashachandranshurbhashkardyutih||43|| 

Amritanshshudbhavo bhanuh shashibinduh sureshwarah 
Aushadham Jagatah satu satyadharmaparakramah||44|| 

Bhutbhavyabhaannathah pavano pavanoanalah 
Kamaha Kaamkritkaantah Kaamah Kaampradah Prabhuh||45|| 

Yugadikrityugavarto Naikamaayo mahashanah 
Adrishyo avyaktarupascha shahastrajit anantjit||46||

Ishtoavashishtah shishteshtah shikhandi nahusho Vrishah 
Krodhahha Krodhkritkarta Vishwabahurmahidharh||47||

Achutah Prathitah Pranah Prando Vasavanujah 
Apaam Nidhiradhishthanam apramattah Pratishthitah ||48||

Skandah skanddharo dhuryo vardo vayovahanah 
Vasudevo Brihadbhanuradidevah Purandarah ||49||

Ashokastaranah tarah Surah Saurijaneshwarah 
Anukulah Shatavartah Padmipadmanibhekshanah ||50||

Padmnabhoarvindakshah Padmagarbhaah Sharirbhrit 
Mahardhiridhho vridhhatma mahaksho Garunadhwjah ||51||

Atulah Sarbho Bhimah Samyagyo Havirharih
Sarvalakshanlakshanyo Lakshmivansamitinjayah||52|| 

Viksharo Rohito Margo Heturdamodarah sah 
Mahidharo Mahabhago Vegavanmitashanah||53|| 

Udbhavah Kshobhano devah Shree garbhah Parmeshwarah 
Kranam Kaaranam Karta Vikarta Gahano Guhah ||54||

Vyavasayo Vyavasthanah Sansthanah Sthando Dhurvah 
Parardhi Paramspashtushtah Pushtah Shubhekshanah ||55||

Ramo Viramo Virjo Margo Neyo Nayoanayah
Veerah Shaktimatamshreshtho Dharmo Dharmaviduttamah||56||

Vaikunthah Purushah Pranah Prandah Pranavah Prithuh

HiranyaGarbhah Shtrughno vyapto Vayuradhokshjah||57||

Ritu Sudarshanah Kaalah Parameshthi Parigrahah

Ugrah Smvatsaro Daksho Vishramo Vishwadakshinah||58||

Vistarah Sthawarasthanuh Pramaanam Beejamavyayam

Arthoanartho Mahakosho Mahabhogo Mahadhanah||59||

Anirvinnah Sthavishthoabhurdharmayupo mahamakhah

Nakshtranemi Nakshtri Kshamah Kshamah Sameehanah||60||

Yagya Ijyo Mahejyashch Kratuh Satram Sataam Gatih

Sarvadarshi Vimuktatma Sarvagyo Gyanamuttamam||61||

Suvratah sumukhah Sukhshmah Sugoshah Sukhadah Suhrit

Manoharo Jitakrodho Veerbahurvidaranah||62||

Swapanah Swavaso vyapi Naikatma Naikkarmakrit

Vatsaro Vatsalo Vatsi Ratnagarbho DHANESHWARAH||63||

Dharmagubdharmakriddharmi Sadsattksharamksharam

Avigyata Shhastranshurvidhata kritLakshanah||64||


Gabhastinemih Satvasthah Singho Bhutmaheshwarah

Adidevi Mahadevo Devesho Devabhridguruh||65||

Uttaro Gopatirgopta Gyangamya Puratanah
Sharirbhutbhridbhokta Kapindro Bhuri Dkhshinah||66||

Somapoamritapah Somah PrujitPurushattamah
Veenayo jayo satyasandho dasharha satvatam patim||67||

Jeevo Vinayitasakhshi Mukundoamitvikramah
Ambhinidhiranantatma maho dadhishayaoantakah||68||

Ajo Maharhah Swabhavyo Jitamitrah Pramodanah

Aanando Nandano Nanadah Satyadharma Trivikramah||69||

Maharshi Kapilacharyah Kritagyo Medinipatih

Tripadstridashadhyaksho Mahashringah Kritantakritah||70||

Mahavaraho Govindah Sushenah Kanakangadi

Guhyo Gabhiro Gahano Guptaschakragadadharah||71||

Vedhah Swangoajitah  Krishno Dridh Sankarsanoachutah

Varuno Vaaruno Vrikshah Pushkaraksho Mahamana||72||

Bhagwaan Bhagahanandi Vanmali Halayudhah|

Aadityo Jyotiraadityah Sahishnurgatisattamah||73||

Sudhanava Khandparshudaruno dravidpradah

Divispriksarvadrigvyaso vachaspatiryonijah||74||

Trisama Saamagah Saam Nirvaanam Bheshajam Bhishak

Sanyaaskrichhamah Shanto Nishtha Shanti Parayanam||75||

Subhangah Shantidah Shrashta Kumudah Kuvaleshayah

Gohito Gopatirgopta Vrishabhaksho Vishapriyah||76||

Anivarti Nivrittatma Sankshepta kshemakrichhivah

Shreevatsavakshah Shreevaasah Shreepatih Shreematamvarah||77||

Shreedah Shreeshah Shreeniwasah Shreenidhih Shreevibhavanah

Shreedharah shreekarah shreyah Shreemaanlokatrayashrayah||78||

Swakshah Swangah Shatanando Nandijyotirganeshwarah

Vijitatma Vidheyatma Satkirtichhinnashanshayah||79||

Udirnah sarvataschakshurnishah Shaswatsthirah

Bhushayo Bhushano Bhutirvishokah Shokanaashanah||80||

Archishmaanarchito Kumbho Vishuddhatma Vishodhanah

Anirudhhoapratirathah Pradyumnoamitvikramah||81||

Kaalneminiha Veerah Shauri Shurjaneshwarah

Trilokatma Trilokesha Kesawah Keshiha harih||82||

Kaamdev Kaampaal Kanti Kantah Kritagamah

Anirdeshyavapurvishnurveeroananto Dhananjayah||83||

Brahmanyo Brahmakridbrahma brahma brahmavivardhanah

Brahmavidbrahmano brahmi brahmagyo brahmanahpriyah||84||

Mahakramo Mahakarma Mahateja Mahoragah

Mahakraturmahayajwa Mahayagyo Mahahavih||85||

Stavyah stavyapriyah stotram stuti stota ranapriyah

Purnah Purayita Punayah punyakirtiranamayah ||86||

Manojavasteerthkaro vasureta vasupradah

Vasuprado Vasudevo Vasurvasumna havih ||87||

Sadgatih satkriti satta sadbhuti satparayanah

Surseno yadushreshtha sannivasah suyamunah||88||

Bhutavaso Vasudevah sarvasunilayoanalah

Darpaha Darpado Dripto Durdharoathaparajitah||89||

Vishwamurti maha murtirdiptamurtirmurtimaan

Anekmurtiravyaktah Shatamurtih shatananah ||90||

Eko naikah savah kah kim yatatpadmanuttamam

Lokabandhurloknatho maadhavo bhaktvattsalah ||91||

Suvarnavarno hemango varangaschangangadi

Veeraha vishamah shunyo dhritashirchalaschalah ||92||

Amani Manado Manyo Lokaswami Trilokdhrik

Sumedha medhajo dhanyah satyamedha Dharadharah||93||

Tejovrisho dyutidharah sarvashashtrabhritamvarah

Pragraho nigraho vyagro naikashringo gadagrajah ||94||

Chaturmurtischachaturbahuschachaturvyuhachaturgatih

Chaturatma chaturbhavaschaturvedavidekpaat||95||

Samavarto anivritatma durjayo Duratikramah

Durlabho Durgamo Durgo Duravaso durariha ||96||

Shubhango lokasarangah Sutantutantuvardhanah

Indrakarma Mahakarma kritkarma Kritagamah ||97||

Udbhavah Sundarah Sundo Ratnanabhah Sulochanah

Arko Vajsanah Shringi Jayantah Sarvavijjayi ||98||

Suvarnabindurchhobhya Sarvabagishwareshawarah

Mahahrido Mahagarto Mahabhuto Mahanidhih||99||

Kumudah Kundarah Kundah Parjanyah Paavanoanilah

Amritansho amritvapuh sarvagyah sarvatomukhah ||100||

Sulabhah Suvratah Siddhah Shatrujit Shatrutapanah
Nyagrodhodumbaroashwasthachandhranishudanah||101||

Shahastrarchi Saptazihwah Saptaindha Saptwahanah
amurtiranaghoachintyo Bhayakrit Bhayanashanah ||102||

Arunbrihatkrishah Sthulo Gunbhrinnaguno mahan
Adhritah Swadhritah Swasyah Pragvansho Vansh Vardhanah ||103||

Bharbhrit Kahito Yogi Yogishah Sarvakaamdah
Aashramah Kshamadah Kshaamah Suparno Vayuvahanah||104||

Dhanurdharo hanurvedo Dando Damayita Damah
Aprajitah Sarvasaho Niyanta Niyamo Yamah ||105||

Sarvavan Satvikah Satvo Satvadharma Parayanah
Abhipraya Priyarhorha Priyakrit Preetivardhanah||106||

Vihayasagatijyotir Suruchirhutbhugvibhuh
Ravirvilochanah Suryah Savita Ravilochanah||107||

Ananto hutbhugbhokta Sukhdo Nikajograjah
Anirvinnna Sadamarshi Lokadhishthanamadbhutah||108||

Sanatsnatamah Kapilah Kapirapyahah
Swastidah Swastikridswasti Swastibhugswastidakhshinah||109||

Araudrah Kundali chakri Vikramyurjitshashanah
Sabdatigah Sabdasaha Shishirah Sarwarikarah ||110||

Akrurah Peshalo Dakhsho Dakshinah Kshminamvarah
Vidwatamo Veetbhayah Punyasravankeertanah ||111||

Uttarano Dushkritiha Punyo Dukhswapna Nashanah
Veeraha rakhsanah santo jeevanah Paryavasthito ||112||

Anantrupo anantsheerjitmanyurbhayapah
Chatustro Gambhiratma Vidisho Vyadishodishah||113||

Anadirbhurbhuvolaxmi Suviro ruchirangadah
Janano Janmadirbhimo bhimaparakramah||114||

Aadhar nilayo dhata pushpahaasah prajagarah
Urdhavgah Satpathacharo Prandah Panavah Pranah ||115||

Pramanam Pranneelayah Pranbhrit Pranjeevanh
Tatvam Tatwaviidekatma Janmamriturjaratigah ||116||

Bhurbhuvah Swastarustarah Savita Prapitamah
Yoagyo Yagyapatiryajva Yagyangoyagyavahanah||117||

Yagyakridyagyabhridyagyi Yagyabhugyagyasaadhanah
Yagyantkritagyaghuhyamannamannad ev cha ||118||

Aatmayonih Swyamjaato Vaikhanah Saamgaayanah
Devakinandanah Shrashta Kshitishah Paapnaashanah||119||

Shankhbrinnanandki Chakri Sarangdhanwa Gadadharah
Rathangpanirchhobhyah Sarvaprahanayudhah ||120||

|| Sarvpraharnayudhah Om Namah Iti ||

Itidam Keertaniyasya Keshwasya Mahatmanah
Namnaam Shahastrena Divyanamsheshena Prakirtitam ||121||

Ya Idam Shinuyanityam Yaschapi Parikirtiyet 
Naashubham Prapnuyaatkinchitsoamutreh cha Manavah||122||

Vedantago Brahmanah Syatkshatriyo Vijayi Bhavet 
Vaishyo Dhan Samridhhah Syashchhudrah Sukhamvapnuyaat||123||

Darmarthi Prapnuyaddharmamartharthi Charthmapnuyaat
Kaamanvaapnuyaatkaami Prajaarthi Prapnuyatprajaam||124||

Bhaktimaanyah Sadotthaya Shuchistadgatmaanasah
Shahastram Vasudevasya Naamnamekaprakirtyet ||125||

Yashah Prapnoti Vipulam Gyati Pradhanyameva cha
Achalam Shreeyamapnoti shreyah Prapnotyanuttamam||126||

Na Bhaam Kwatchidapnoti Veeryam Tejascha Vindati
Bhavatyarogo Dyutimaanbalroop Gunanvitah ||127||

Rogarto Muchayate Rogadbadhho Muchyet Bandhanaat
Bhayaanmuchyet Bhitastu Muchyetaappanna aapdah||128||

Durganyatitaratyashu Purushah Purushhotaamam
Stuvannamshahastrena Nitayam Bhaktisamanvitah||129||

Vasudevashrayo Maryo Vasudevaparayanah
Sarvapaap Vishhudhhatma Yati Brahma Sanatam||130||

Na Vasudev Bhaktanaam Ashubham Vidyate Kwachit
Janmamrityu Zaravyadhi bhayam Naivopajayate||131||

Imam Stavamadhiyanah Shraddha Bhakti Samanvitah
YujyetaatmasukhkshantiShreeDhritismritikirtibhih||132||

Na Krodho Na Cha Martasyam Na Lobho Na Shubha matih
Bhavanti Kritpunyanaam Bhaktanaam Purushhottame ||133||

Dyau Sa Chandrarkanakshtra Kham Disho Bhurmaho Dadhih
Vasudevasya Veeryena Vidhritani Mahatmanah ||134||

Sasurasurgandharvam sayakshogaraksham
Jagadwashe Wartatedam Krishnasya Sacharacharam||135||

Indriyani Manobudhhih Satvam Tejo Balam Dhritih
VAsudevatmakanyahu Kshetram Kshetragya eva cha ||136||

Sarvagamanamacharah Prathamam Parikalpate
Aacharprabhavo Dharmo Dharmasya Prabhurachyutah ||137||

Rishayah Pitaro Deva Mahabhtani Dhatavah
Jangamajangamam Chedam Jagadnarayanodbhavam||138||

Yogo Gyanam Tatha sankhyam Vidyah Shilpadi Karma cha
Vedah Shashtrani Vigyanmetatsarvam Janardanaat||139||

Eko Vishnurmahadbhutam Prithagbhutanyanekashah
Trilokaanyavyapyabhutatmabhungatevishwabhugavyayah||140||

Imam Stavam Bhagwato Vishnovyarsen Kirtitam
Pathedya Ichheta Purushah Shreyah Praptum Sukhani Cha||141||

Vishweshwarmajam Devam Jagatah Prabhavapyayam
Bhajanti Ye Pushkaraksham Na Tey Yanti Parabhavam||115||

Om Tatsaditi Shreemahabharate Shatshahastryam Sanhitayam Vaiyasikyamaanushasanike
Parvani Bhishma Yudhhishthir Sanvaade ShreeVishnordivyashahastranaamstotram ||

Hari Om Tatsat  Hari Om Tatsat  Hari Om Tatsat  Hari Om Tatsat






















0 comments:

Post a Comment